Original

पीतकौशेयसंवीतो मणिश्यामो जनार्दनः ।शुशुभे विद्रवन्भीष्मं विद्युन्माली यथाम्बुदः ॥ ५७ ॥

Segmented

पीत-कौशेय-संवीतः मणि-श्यामः जनार्दनः शुशुभे विद्रवन् भीष्मम् विद्युत्-माली यथा अम्बुदः

Analysis

Word Lemma Parse
पीत पीत pos=a,comp=y
कौशेय कौशेय pos=n,comp=y
संवीतः संव्ये pos=va,g=m,c=1,n=s,f=part
मणि मणि pos=n,comp=y
श्यामः श्याम pos=a,g=m,c=1,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
विद्रवन् विद्रु pos=va,g=m,c=1,n=s,f=part
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
विद्युत् विद्युत् pos=n,comp=y
माली मालिन् pos=a,g=m,c=1,n=s
यथा यथा pos=i
अम्बुदः अम्बुद pos=n,g=m,c=1,n=s