Original

दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यन्तमाहवे ।हतो भीष्मो हतो भीष्म इति तत्र स्म सैनिकाः ।क्रोशन्तः प्राद्रवन्सर्वे वासुदेवभयान्नराः ॥ ५६ ॥

Segmented

दृष्ट्वा माधवम् आक्रन्दे भीष्माय उद्यन्तम् आहवे हतो भीष्मो हतो भीष्म इति तत्र स्म सैनिकाः क्रोशन्तः प्राद्रवन् सर्वे वासुदेव-भयात् नराः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
माधवम् माधव pos=n,g=m,c=2,n=s
आक्रन्दे आक्रन्द pos=n,g=m,c=7,n=s
भीष्माय भीष्म pos=n,g=m,c=4,n=s
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part
आहवे आहव pos=n,g=m,c=7,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
भीष्मो भीष्म pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
भीष्म भीष्म pos=n,g=m,c=1,n=s
इति इति pos=i
तत्र तत्र pos=i
स्म स्म pos=i
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
क्रोशन्तः क्रुश् pos=va,g=m,c=1,n=p,f=part
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
वासुदेव वासुदेव pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
नराः नर pos=n,g=m,c=1,n=p