Original

क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिः ।ग्रसन्निव च चेतांसि तावकानां महाहवे ॥ ५५ ॥

Segmented

क्रोध-ताम्र-ईक्षणः कृष्णो जिघांसुः अमित-द्युतिः ग्रसन्न् इव च चेतांसि तावकानाम् महा-आहवे

Analysis

Word Lemma Parse
क्रोध क्रोध pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
अमित अमित pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
ग्रसन्न् ग्रस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
pos=i
चेतांसि चेतस् pos=n,g=n,c=2,n=p
तावकानाम् तावक pos=a,g=m,c=6,n=p
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s