Original

प्रतोदपाणिस्तेजस्वी सिंहवद्विनदन्मुहुः ।दारयन्निव पद्भ्यां स जगतीं जगतीश्वरः ॥ ५४ ॥

Segmented

प्रतोद-पाणिः तेजस्वी सिंह-वत् विनद् मुहुः दारयन्न् इव पद्भ्याम् स जगतीम् जगती-ईश्वरः

Analysis

Word Lemma Parse
प्रतोद प्रतोद pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
वत् वत् pos=i
विनद् विनद् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i
दारयन्न् दारय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
तद् pos=n,g=m,c=1,n=s
जगतीम् जगती pos=n,g=f,c=2,n=s
जगती जगती pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s