Original

युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले ।नामृष्यत महाबाहुर्माधवः परवीरहा ॥ ५२ ॥

Segmented

युग-अन्तम् इव कुर्वाणम् भीष्मम् यौधिष्ठिरे बले न अमृष्यत महा-बाहुः माधवः पर-वीर-हा

Analysis

Word Lemma Parse
युग युग pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
इव इव pos=i
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
यौधिष्ठिरे यौधिष्ठिर pos=a,g=n,c=7,n=s
बले बल pos=n,g=n,c=7,n=s
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
माधवः माधव pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s