Original

प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः ।वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् ॥ ५१ ॥

Segmented

प्रतपन्तम् इव आदित्यम् मध्यम् आसाद्य सेनयोः वरान् वरान् विनिघ्नन्तम् पाण्डु-पुत्रस्य सैनिकान्

Analysis

Word Lemma Parse
प्रतपन्तम् प्रतप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
मध्यम् मध्य pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
सेनयोः सेना pos=n,g=f,c=6,n=d
वरान् वर pos=a,g=m,c=2,n=p
वरान् वर pos=a,g=m,c=2,n=p
विनिघ्नन्तम् विनिहन् pos=va,g=m,c=2,n=s,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सैनिकान् सैनिक pos=n,g=m,c=2,n=p