Original

वासुदेवस्तु संप्रेक्ष्य पार्थस्य मृदुयुद्धताम् ।भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि ॥ ५० ॥

Segmented

वासुदेवः तु सम्प्रेक्ष्य पार्थस्य मृदु-युद्ध-ताम् भीष्मम् च शर-वर्षाणि सृजन्तम् अनिशम् युधि

Analysis

Word Lemma Parse
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
तु तु pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
मृदु मृदु pos=a,comp=y
युद्ध युद्ध pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
सृजन्तम् सृज् pos=va,g=m,c=2,n=s,f=part
अनिशम् अनिशम् pos=i
युधि युध् pos=n,g=f,c=7,n=s