Original

द्रोणस्तु सात्यकिं विद्ध्वा भीमसेनमविध्यत ।एकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः ॥ ५ ॥

Segmented

द्रोणः तु सात्यकिम् विद्ध्वा भीमसेनम् अविध्यत एकैकम् पञ्चभिः बाणैः यम-दण्ड-उपमैः शितैः

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तु तु pos=i
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अविध्यत व्यध् pos=v,p=3,n=s,l=lan
एकैकम् एकैक pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part