Original

समाभाष्यैनमपरं प्रगृह्य रुचिरं धनुः ।मुमोच समरे भीष्मः शरान्पार्थरथं प्रति ॥ ४७ ॥

Segmented

समाभाष्य एनम् अपरम् प्रगृह्य रुचिरम् धनुः मुमोच समरे भीष्मः शरान् पार्थ-रथम् प्रति

Analysis

Word Lemma Parse
समाभाष्य समाभाष् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
अपरम् अपर pos=n,g=n,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
रुचिरम् रुचिर pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शरान् शर pos=n,g=m,c=2,n=p
पार्थ पार्थ pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i