Original

स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः ।निमेषान्तरमात्रेण सज्यं चक्रे पिता तव ॥ ४४ ॥

Segmented

निमेष-अन्तर-मात्रेण सज्यम् चक्रे पिता तव

Analysis

Word Lemma Parse
निमेष निमेष pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
सज्यम् सज्य pos=a,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
पिता पितृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s