Original

ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम् ।पातयामास भीष्मस्य धनुश्छित्त्वा शितैः शरैः ॥ ४३ ॥

Segmented

ततः पार्थो धनुः गृह्य दिव्यम् जलद-निस्वनम् पातयामास भीष्मस्य धनुः छित्त्वा शितैः शरैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
जलद जलद pos=n,comp=y
निस्वनम् निस्वन pos=n,g=n,c=2,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p