Original

वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सात्वतः ।चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः ॥ ४२ ॥

Segmented

वासुदेवः तु असंभ्रान्तः धैर्यम् आस्थाय सात्वतः चोदयामास तान् अश्वान् वितुन्नान् भीष्म-सायकैः

Analysis

Word Lemma Parse
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
तु तु pos=i
असंभ्रान्तः असम्भ्रान्त pos=a,g=m,c=1,n=s
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
सात्वतः सात्वत pos=n,g=m,c=1,n=s
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
वितुन्नान् वितुद् pos=va,g=m,c=2,n=p,f=part
भीष्म भीष्म pos=n,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p