Original

क्षणेन स रथस्तस्य सहयः सहसारथिः ।शरवर्षेण महता न प्राज्ञायत किंचन ॥ ४१ ॥

Segmented

क्षणेन स रथः तस्य स हयः सह सारथिः शर-वर्षेण महता न प्राज्ञायत किंचन

Analysis

Word Lemma Parse
क्षणेन क्षण pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
हयः हय pos=n,g=m,c=1,n=s
सह सह pos=i
सारथिः सारथि pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
pos=i
प्राज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s