Original

ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः ।धनंजयरथं शीघ्रं शरवर्षैरवाकिरत् ॥ ४० ॥

Segmented

ततो भीष्मः कुरु-श्रेष्ठः सिंह-वत् विनद् मुहुः धनञ्जय-रथम् शीघ्रम् शर-वर्षैः अवाकिरत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
वत् वत् pos=i
विनद् विनद् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i
धनञ्जय धनंजय pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan