Original

ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् ।दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे ॥ ३९ ॥

Segmented

ततस् तत् पुनः आवृत्तम् युधिष्ठिर-बलम् महत् दृष्ट्वा पार्थम् महा-बाहुम् भीष्माय उद्यन्तम् आहवे

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
आवृत्तम् आवृत् pos=va,g=n,c=1,n=s,f=part
युधिष्ठिर युधिष्ठिर pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
दृष्ट्वा दृश् pos=vi
पार्थम् पार्थ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
भीष्माय भीष्म pos=n,g=m,c=4,n=s
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part
आहवे आहव pos=n,g=m,c=7,n=s