Original

ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः ।यतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव ॥ ३८ ॥

Segmented

ततो ऽश्वान् रजत-प्रख्या चोदयामास माधवः यतो भीष्मः ततस् राजन् दुष्प्रेक्ष्यो रश्मिवान् इव

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽश्वान् अश्व pos=n,g=m,c=2,n=p
रजत रजत pos=n,comp=y
प्रख्या प्रख्या pos=n,g=m,c=2,n=p
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
माधवः माधव pos=n,g=m,c=1,n=s
यतो यतस् pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
दुष्प्रेक्ष्यो दुष्प्रेक्ष्य pos=a,g=m,c=1,n=s
रश्मिवान् रश्मिवन्त् pos=n,g=m,c=1,n=s
इव इव pos=i