Original

चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तव ।पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् ॥ ३७ ॥

Segmented

चोदय अश्वान् यतो भीष्मः करिष्ये वचनम् तव पातयिष्यामि दुर्धर्षम् वृद्धम् कुरु-पितामहम्

Analysis

Word Lemma Parse
चोदय चोदय् pos=v,p=2,n=s,l=lot
अश्वान् अश्व pos=n,g=m,c=2,n=p
यतो यतस् pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
वचनम् वचन pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पातयिष्यामि पातय् pos=v,p=1,n=s,l=lrt
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
पितामहम् पितामह pos=n,g=m,c=2,n=s