Original

इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः ।अकाम इव बीभत्सुरिदं वचनमब्रवीत् ॥ ३५ ॥

Segmented

इति उक्तवान् वासुदेवेन तिर्यक्-दृष्टिः अधोमुखः अकाम इव बीभत्सुः इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
तिर्यक् तिर्यञ्च् pos=a,comp=y
दृष्टिः दृष्टि pos=n,g=m,c=1,n=s
अधोमुखः अधोमुख pos=a,g=m,c=1,n=s
अकाम अकाम pos=a,g=m,c=1,n=s
इव इव pos=i
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan