Original

भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् ।सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे ॥ ३३ ॥

Segmented

भीष्म-द्रोण-मुखान् सर्वान् धार्तराष्ट्रस्य सैनिकान् स अनुबन्धान् हनिष्यामि ये माम् योत्स्यन्ति संयुगे

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
सैनिकान् सैनिक pos=n,g=m,c=2,n=p
pos=i
अनुबन्धान् अनुबन्ध pos=n,g=m,c=2,n=p
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
ये यद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
योत्स्यन्ति युध् pos=v,p=3,n=p,l=lrt
संयुगे संयुग pos=n,g=n,c=7,n=s