Original

यत्पुरा कथितं वीर त्वया राज्ञां समागमे ।विराटनगरे पार्थ संजयस्य समीपतः ॥ ३२ ॥

Segmented

यत् पुरा कथितम् वीर त्वया राज्ञाम् समागमे विराट-नगरे पार्थ संजयस्य समीपतः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
वीर वीर pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
समागमे समागम pos=n,g=m,c=7,n=s
विराट विराट pos=n,comp=y
नगरे नगर pos=n,g=n,c=7,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
संजयस्य संजय pos=n,g=m,c=6,n=s
समीपतः समीपतस् pos=i