Original

अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस्तव ।प्रहरास्मै नरव्याघ्र न चेन्मोहात्प्रमुह्यसे ॥ ३१ ॥

Segmented

अयम् स कालः सम्प्राप्तः पार्थ यः काङ्क्षितः ते प्रहर अस्मै नर-व्याघ्र न चेद् मोहात् प्रमुह्यसे

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
काङ्क्षितः काङ्क्ष् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
प्रहर प्रहृ pos=v,p=2,n=s,l=lot
अस्मै इदम् pos=n,g=m,c=4,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
pos=i
चेद् चेद् pos=i
मोहात् मोह pos=n,g=m,c=5,n=s
प्रमुह्यसे प्रमुह् pos=v,p=2,n=s,l=lat