Original

प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः ।उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ॥ ३० ॥

Segmented

प्रभज्यमानम् सैन्यम् तु दृष्ट्वा यादव-नन्दनः उवाच पार्थम् बीभत्सुम् निगृह्य रथम् उत्तमम्

Analysis

Word Lemma Parse
प्रभज्यमानम् प्रभञ्ज् pos=va,g=n,c=2,n=s,f=part
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
यादव यादव pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पार्थम् पार्थ pos=n,g=m,c=2,n=s
बीभत्सुम् बीभत्सु pos=n,g=m,c=2,n=s
निगृह्य निग्रह् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s