Original

युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत् ।धृष्टद्युम्नं ततो विद्ध्वा विननाद महाबलः ॥ ३ ॥

Segmented

युधिष्ठिरम् द्वादशभिः बाह्वोः उरसि च अर्पयत् धृष्टद्युम्नम् ततो विद्ध्वा विननाद महा-बलः

Analysis

Word Lemma Parse
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
अर्पयत् अर्पय् pos=v,p=3,n=s,l=lan
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
ततो ततस् pos=i
विद्ध्वा व्यध् pos=vi
विननाद विनद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s