Original

तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथकुञ्जरम् ।ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ॥ २९ ॥

Segmented

तद् गोकुलम् इव उद्भ्रान्तम् उद्भ्रान्त-रथ-कुञ्जरम् ददृशे पाण्डु-पुत्रस्य सैन्यम् आर्त-स्वरम् तदा

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
गोकुलम् गोकुल pos=n,g=n,c=1,n=s
इव इव pos=i
उद्भ्रान्तम् उद्भ्रम् pos=va,g=n,c=1,n=s,f=part
उद्भ्रान्त उद्भ्रम् pos=va,comp=y,f=part
रथ रथ pos=n,comp=y
कुञ्जरम् कुञ्जर pos=n,g=n,c=1,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=n,c=1,n=s
तदा तदा pos=i