Original

विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः ।प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत ॥ २८ ॥

Segmented

विमुच्य कवचान् अन्ये पाण्डु-पुत्रस्य सैनिकाः प्रकीर्य केशान् धावन्तः प्रत्यदृश्यन्त भारत

Analysis

Word Lemma Parse
विमुच्य विमुच् pos=vi
कवचान् कवच pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
प्रकीर्य प्रक्￞ pos=vi
केशान् केश pos=n,g=m,c=2,n=p
धावन्तः धाव् pos=va,g=m,c=1,n=p,f=part
प्रत्यदृश्यन्त प्रतिदृश् pos=v,p=3,n=p,l=lan
भारत भारत pos=n,g=m,c=8,n=s