Original

जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा ।प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः ॥ २७ ॥

Segmented

जघान अत्र पिता पुत्रम् पुत्रः च पितरम् तथा प्रियम् सखायम् च आक्रन्दे सखा दैव-बलात्कृतः

Analysis

Word Lemma Parse
जघान हन् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
पिता पितृ pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
तथा तथा pos=i
प्रियम् प्रिय pos=a,g=m,c=2,n=s
सखायम् सखि pos=n,g=,c=2,n=s
pos=i
आक्रन्दे आक्रन्द pos=n,g=m,c=7,n=s
सखा सखि pos=n,g=,c=1,n=s
दैव दैव pos=n,comp=y
बलात्कृतः बलात्कृत pos=a,g=m,c=1,n=s