Original

महेन्द्रसमवीर्येण वध्यमाना महाचमूः ।अभज्यत महाराज न च द्वौ सह धावतः ॥ २५ ॥

Segmented

महा-इन्द्र-सम-वीर्येण वध्यमाना महा-चमूः अभज्यत महा-राज न च द्वौ सह धावतः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
सम सम pos=n,comp=y
वीर्येण वीर्य pos=n,g=m,c=3,n=s
वध्यमाना वध् pos=va,g=f,c=1,n=s,f=part
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
अभज्यत भञ्ज् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
pos=i
pos=i
द्वौ द्वि pos=n,g=m,c=1,n=d
सह सह pos=i
धावतः धाव् pos=v,p=3,n=d,l=lat