Original

यतमानाश्च ते वीरा द्रवमाणान्महारथान् ।नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान् ॥ २४ ॥

Segmented

यतमानाः च ते वीरा द्रु महा-रथान् न अशक्नुवन् वारयितुम् भीष्म-बाण-प्रपीडितान्

Analysis

Word Lemma Parse
यतमानाः यत् pos=va,g=m,c=1,n=p,f=part
pos=i
ते तद् pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
द्रु द्रु pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
pos=i
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
वारयितुम् वारय् pos=vi
भीष्म भीष्म pos=n,comp=y
बाण बाण pos=n,comp=y
प्रपीडितान् प्रपीडय् pos=va,g=m,c=2,n=p,f=part