Original

हतारोहा गजा राजन्हयाश्च हतसादिनः ।परिपेतुर्द्रुतं तत्र शतशोऽथ सहस्रशः ॥ २३ ॥

Segmented

हत-आरोहाः गजा राजन् हयाः च हत-सादिनः परिपेतुः द्रुतम् तत्र शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
आरोहाः आरोह pos=n,g=m,c=1,n=p
गजा गज pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
हयाः हय pos=n,g=m,c=1,n=p
pos=i
हत हन् pos=va,comp=y,f=part
सादिनः सादिन् pos=n,g=m,c=1,n=p
परिपेतुः परिपत् pos=v,p=3,n=p,l=lit
द्रुतम् द्रुतम् pos=i
तत्र तत्र pos=i
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i