Original

बाहुभिः कार्मुकैः खड्गैः शिरोभिश्च सकुण्डलैः ।तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः ।चापैश्च बहुधा छिन्नैः समास्तीर्यत मेदिनी ॥ २२ ॥

Segmented

बाहुभिः कार्मुकैः खड्गैः शिरोभिः च स कुण्डलैः तलत्रैः अङ्गुलित्रैः च ध्वजैः च विनिपातितैः चापैः च बहुधा छिन्नैः समास्तीर्यत मेदिनी

Analysis

Word Lemma Parse
बाहुभिः बाहु pos=n,g=m,c=3,n=p
कार्मुकैः कार्मुक pos=n,g=n,c=3,n=p
खड्गैः खड्ग pos=n,g=m,c=3,n=p
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
pos=i
pos=i
कुण्डलैः कुण्डल pos=n,g=n,c=3,n=p
तलत्रैः तलत्र pos=n,g=n,c=3,n=p
अङ्गुलित्रैः अङ्गुलित्र pos=n,g=n,c=3,n=p
pos=i
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
pos=i
विनिपातितैः विनिपातय् pos=va,g=m,c=3,n=p,f=part
चापैः चाप pos=n,g=m,c=3,n=p
pos=i
बहुधा बहुधा pos=i
छिन्नैः छिद् pos=va,g=m,c=3,n=p,f=part
समास्तीर्यत समास्तृ pos=v,p=3,n=s,l=lan
मेदिनी मेदिनी pos=n,g=f,c=1,n=s