Original

गदाभिर्मुसलैश्चैव निस्त्रिंशैश्च शिलीमुखैः ।अनुकर्षैरुपासङ्गैश्चक्रैर्भग्नैश्च मारिष ॥ २१ ॥

Segmented

गदाभिः मुसलैः च एव निस्त्रिंशैः च शिलीमुखैः अनुकर्षैः उपासङ्गैः चक्रैः भग्नैः च मारिष

Analysis

Word Lemma Parse
गदाभिः गदा pos=n,g=f,c=3,n=p
मुसलैः मुसल pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
निस्त्रिंशैः निस्त्रिंश pos=n,g=m,c=3,n=p
pos=i
शिलीमुखैः शिलीमुख pos=n,g=m,c=3,n=p
अनुकर्षैः अनुकर्ष pos=n,g=m,c=3,n=p
उपासङ्गैः उपासङ्ग pos=n,g=m,c=3,n=p
चक्रैः चक्र pos=n,g=n,c=3,n=p
भग्नैः भञ्ज् pos=va,g=n,c=3,n=p,f=part
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s