Original

सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः ।शरैः सुकवचैश्छिन्नैः पट्टिशैश्च विशां पते ॥ २० ॥

Segmented

स वरूथैः रथैः भग्नै रथिन् च निपातितैः शरैः सु कवचैः छिन्नैः पट्टिशैः च विशाम् पते

Analysis

Word Lemma Parse
pos=i
वरूथैः वरूथ pos=n,g=m,c=3,n=p
रथैः रथ pos=n,g=m,c=3,n=p
भग्नै भञ्ज् pos=va,g=m,c=3,n=p,f=part
रथिन् रथिन् pos=n,g=m,c=3,n=p
pos=i
निपातितैः निपातय् pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
सु सु pos=i
कवचैः कवच pos=n,g=m,c=3,n=p
छिन्नैः छिद् pos=va,g=m,c=3,n=p,f=part
पट्टिशैः पट्टिश pos=n,g=m,c=3,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s