Original

भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैः ।नकुलं च त्रिभिर्बाणैः सहदेवं च सप्तभिः ॥ २ ॥

Segmented

भीमम् द्वादशभिः विद्ध्वा सात्यकिम् नवभिः शरैः नकुलम् च त्रिभिः बाणैः सहदेवम् च सप्तभिः

Analysis

Word Lemma Parse
भीमम् भीम pos=n,g=m,c=2,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
नकुलम् नकुल pos=n,g=m,c=2,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p