Original

भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च सर्वशः ।अपश्याम रथान्राजञ्शतशोऽथ सहस्रशः ॥ १९ ॥

Segmented

भग्न-अक्ष-उपस्करान् कांश्चिद् भग्न-चक्रान् च सर्वशः अपश्याम रथान् राजञ् शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
भग्न भञ्ज् pos=va,comp=y,f=part
अक्ष अक्ष pos=n,comp=y
उपस्करान् उपस्कर pos=n,g=m,c=2,n=p
कांश्चिद् कश्चित् pos=n,g=m,c=2,n=p
भग्न भञ्ज् pos=va,comp=y,f=part
चक्रान् चक्र pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i
अपश्याम पश् pos=v,p=1,n=p,l=lan
रथान् रथ pos=n,g=m,c=2,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i