Original

संग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम् ।निमग्नाः परलोकाय सवाजिरथकुञ्जराः ॥ १८ ॥

Segmented

संग्रामे भीष्मम् आसाद्य व्यात्त-आस्यम् इव अन्तकम् निमग्नाः पर-लोकाय स वाजि-रथ-कुञ्जराः

Analysis

Word Lemma Parse
संग्रामे संग्राम pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
व्यात्त व्यादा pos=va,comp=y,f=part
आस्यम् आस्य pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
निमग्नाः निमज्ज् pos=va,g=m,c=1,n=p,f=part
पर पर pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
pos=i
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p