Original

चेदिकाशिकरूषाणां सहस्राणि चतुर्दश ।महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ।अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः ॥ १७ ॥

Segmented

चेदि-काशि-करूषानाम् सहस्राणि चतुर्दश महा-रथाः समाख्याताः कुल-पुत्राः तनुत्यज् अपरावर्तिनः सर्वे सुवर्ण-विकृत-ध्वजाः

Analysis

Word Lemma Parse
चेदि चेदि pos=n,comp=y
काशि काशि pos=n,comp=y
करूषानाम् करूष pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
समाख्याताः समाख्या pos=va,g=m,c=1,n=p,f=part
कुल कुल pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
तनुत्यज् तनुत्यज् pos=a,g=m,c=1,n=p
अपरावर्तिनः अपरावर्तिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सुवर्ण सुवर्ण pos=n,comp=y
विकृत विकृ pos=va,comp=y,f=part
ध्वजाः ध्वज pos=n,g=m,c=1,n=p