Original

हतवीरान्रथान्राजन्संयुक्ताञ्जवनैर्हयैः ।अपश्याम महाराज ह्रियमाणान्रणाजिरे ॥ १६ ॥

Segmented

हत-वीरान् रथान् राजन् संयुक्ताञ् जवनैः हयैः अपश्याम महा-राज ह्रियमाणान् रण-अजिरे

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
वीरान् वीर pos=n,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
संयुक्ताञ् संयुज् pos=va,g=m,c=2,n=p,f=part
जवनैः जवन pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
अपश्याम पश् pos=v,p=1,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ह्रियमाणान् हृ pos=va,g=m,c=2,n=p,f=part
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s