Original

अमोघा ह्यपतन्बाणाः पितुस्ते भरतर्षभ ।नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः ॥ १५ ॥

Segmented

अमोघा हि अपतन् बाणाः पितुः ते भरत-ऋषभ न असज्जन्त तनुत्रेषु भीष्म-चाप-च्युताः शराः

Analysis

Word Lemma Parse
अमोघा अमोघ pos=a,g=m,c=1,n=p
हि हि pos=i
अपतन् पत् pos=v,p=3,n=p,l=lan
बाणाः बाण pos=n,g=m,c=1,n=p
पितुः पितृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
pos=i
असज्जन्त सञ्ज् pos=v,p=3,n=p,l=lan
तनुत्रेषु तनुत्र pos=n,g=n,c=7,n=p
भीष्म भीष्म pos=n,comp=y
चाप चाप pos=n,comp=y
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part
शराः शर pos=n,g=m,c=1,n=p