Original

तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः ।निशम्य सर्वभूतानि समकम्पन्त भारत ॥ १४ ॥

Segmented

तस्य ज्या-तल-निर्घोषम् विस्फूर्जितम् इव अशनि निशम्य सर्व-भूतानि समकम्पन्त भारत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
विस्फूर्जितम् विस्फूर्जित pos=n,g=n,c=2,n=s
इव इव pos=i
अशनि अशनि pos=n,g=m,c=6,n=s
निशम्य निशामय् pos=vi
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
समकम्पन्त संकम्प् pos=v,p=3,n=p,l=lan
भारत भारत pos=n,g=m,c=8,n=s