Original

निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे ।अकरोत्स महाबाहुः सर्वशस्त्रभृतां वरः ॥ १३ ॥

Segmented

निर्मनुष्यान् रथान् राजन् गजान् अश्वान् च संयुगे अकरोत् स महा-बाहुः सर्व-शस्त्रभृताम् वरः

Analysis

Word Lemma Parse
निर्मनुष्यान् निर्मनुष्य pos=a,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
गजान् गज pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s