Original

अपातयद्ध्वजांश्चैव रथिनश्च शितैः शरैः ।मुण्डतालवनानीव चकार स रथव्रजान् ॥ १२ ॥

Segmented

अपातयद् ध्वजान् च एव रथिनः च शितैः शरैः मुण्ड-ताल-वनानि इव चकार स रथ-व्रजान्

Analysis

Word Lemma Parse
अपातयद् पातय् pos=v,p=3,n=s,l=lan
ध्वजान् ध्वज pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
रथिनः रथिन् pos=n,g=m,c=2,n=p
pos=i
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
मुण्ड मुण्ड pos=a,comp=y
ताल ताल pos=n,comp=y
वनानि वन pos=n,g=n,c=2,n=p
इव इव pos=i
चकार कृ pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
व्रजान् व्रज pos=n,g=m,c=2,n=p