Original

सुवर्णपुङ्खैरिषुभिर्गार्ध्रपक्षैः सुतेजनैः ।कर्णिनालीकनाराचैश्छादयामास तद्बलम् ॥ ११ ॥

Segmented

सुवर्ण-पुङ्खैः इषुभिः गार्ध्रपक्षैः सु तेजनैः कर्णिन्-नालीक-नाराचैः छादयामास तद् बलम्

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
गार्ध्रपक्षैः गार्ध्रपक्ष pos=n,g=m,c=3,n=p
सु सु pos=i
तेजनैः तेजन pos=n,g=m,c=3,n=p
कर्णिन् कर्णिन् pos=n,comp=y
नालीक नालीक pos=n,comp=y
नाराचैः नाराच pos=n,g=m,c=3,n=p
छादयामास छादय् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s