Original

रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः ।शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान् ॥ १० ॥

Segmented

रथ-अग्नि-अगारः चाप-अर्चिः असि-शक्ति-गदा-इन्धनः शर-स्फुलिङ्गः भीष्म-अग्निः ददाह क्षत्रिय-ऋषभान्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
अगारः अगार pos=n,g=m,c=1,n=s
चाप चाप pos=n,comp=y
अर्चिः अर्चिस् pos=n,g=m,c=1,n=s
असि असि pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
गदा गदा pos=n,comp=y
इन्धनः इन्धन pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
स्फुलिङ्गः स्फुलिङ्ग pos=n,g=m,c=1,n=s
भीष्म भीष्म pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
ददाह दह् pos=v,p=3,n=s,l=lit
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p