Original

संजय उवाच ।ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः ।आजघान रणे पार्थान्सहसेनान्समन्ततः ॥ १ ॥

Segmented

संजय उवाच ततः पिता तव क्रुद्धो निशितैः सायक-उत्तमैः आजघान रणे पार्थान् सह सेना समन्ततः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पिता पितृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
सायक सायक pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
सह सह pos=i
सेना सेना pos=n,g=m,c=2,n=p
समन्ततः समन्ततः pos=i