Original

दर्पितानां सुवेगानां बलस्थानां पताकिनाम् ।शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः ॥ ९ ॥

Segmented

दर्पितानाम् सु वेगानाम् बलस्थानाम् पताकिनाम् शिक्षितैः युद्ध-कुशलैः उपेतानाम् नरोत्तमैः

Analysis

Word Lemma Parse
दर्पितानाम् दर्पय् pos=va,g=m,c=6,n=p,f=part
सु सु pos=i
वेगानाम् वेग pos=n,g=m,c=6,n=p
बलस्थानाम् बलस्थ pos=n,g=m,c=6,n=p
पताकिनाम् पताकिन् pos=a,g=m,c=6,n=p
शिक्षितैः शिक्षय् pos=va,g=m,c=3,n=p,f=part
युद्ध युद्ध pos=n,comp=y
कुशलैः कुशल pos=a,g=m,c=3,n=p
उपेतानाम् उपे pos=va,g=m,c=6,n=p,f=part
नरोत्तमैः नरोत्तम pos=n,g=m,c=3,n=p