Original

एवमुक्तस्तु समरे पुत्रो दुःशासनस्तव ।परिवार्य स्थितो भीष्मं सैन्येन महता वृतः ॥ ७ ॥

Segmented

एवम् उक्तवान् तु समरे पुत्रो दुःशासनः ते परिवार्य स्थितो भीष्मम् सैन्येन महता वृतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
परिवार्य परिवारय् pos=vi
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
सैन्येन सैन्य pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part