Original

तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् ।गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं पितामहः ॥ ५ ॥

Segmented

तत्र कार्यम् अहम् मन्ये भीष्मस्य एव अभिरक्षणम् गोप्ता हि एष महा-इष्वासः भीष्मो ऽस्माकम् पितामहः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
कार्यम् कार्य pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
एव एव pos=i
अभिरक्षणम् अभिरक्षण pos=n,g=n,c=2,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
पितामहः पितामह pos=n,g=m,c=1,n=s