Original

रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः ।निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह ॥ ४ ॥

Segmented

रक्ष्यमाणो हि समरे भीष्मो ऽस्माकम् पितामहः निहन्यात् समरे यत्तान् पाञ्चालान् पाण्डवैः सह

Analysis

Word Lemma Parse
रक्ष्यमाणो रक्ष् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
समरे समर pos=n,g=n,c=7,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
पितामहः पितामह pos=n,g=m,c=1,n=s
निहन्यात् निहन् pos=v,p=3,n=s,l=vidhilin
समरे समर pos=n,g=n,c=7,n=s
यत्तान् यत् pos=va,g=m,c=2,n=p,f=part
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i