Original

ततो युद्धं महाघोरं प्रावर्तत सुदारुणम् ।अपरां दिशमास्थाय द्योतमाने दिवाकरे ॥ ३३ ॥

Segmented

ततो युद्धम् महा-घोरम् प्रावर्तत सु दारुणम् अपराम् दिशम् आस्थाय द्योतमाने दिवाकरे

Analysis

Word Lemma Parse
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=n,c=1,n=s
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s
अपराम् अपर pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
द्योतमाने द्युत् pos=va,g=m,c=7,n=s,f=part
दिवाकरे दिवाकर pos=n,g=m,c=7,n=s