Original

ततो भीमो महाबाहुर्दृष्ट्वा राजानमाहवे ।मद्रराजवशं प्राप्तं मृत्योरास्यगतं यथा ।अभ्यद्रवत संग्रामे युधिष्ठिरममित्रजित् ॥ ३२ ॥

Segmented

ततो भीमो महा-बाहुः दृष्ट्वा राजानम् आहवे मद्र-राज-वशम् प्राप्तम् मृत्योः आस्य-गतम् यथा अभ्यद्रवत संग्रामे युधिष्ठिरम् अमित्र-जित्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
आस्य आस्य pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
जित् जित् pos=a,g=m,c=1,n=s